कृदन्तरूपाणि - परा + अम् - अमँ रोगे न मित् १९५० - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामणम् / परामनम्
अनीयर्
परामणीयः / परामनीयः - परामणीया / परामनीया
ण्वुल्
परामकः - परामिका
तुमुँन्
परामयितुम्
तव्य
परामयितव्यः - परामयितव्या
तृच्
परामयिता - परामयित्री
ल्यप्
पराम्य
क्तवतुँ
परामितवान् - परामितवती
क्त
परामितः - परामिता
शतृँ
परामयन् - परामयन्ती
शानच्
परामयमाणः / परामयमानः - परामयमाणा / परामयमाना
यत्
पराम्यः - पराम्या
अच्
परामः - परामा
युच्
परामणा / परामना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः