कृदन्तरूपाणि - प्रति + श्लाघ् + यङ्लुक् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशाश्लाघनम्
अनीयर्
प्रतिशाश्लाघनीयः - प्रतिशाश्लाघनीया
ण्वुल्
प्रतिशाश्लाघकः - प्रतिशाश्लाघिका
तुमुँन्
प्रतिशाश्लाघितुम्
तव्य
प्रतिशाश्लाघितव्यः - प्रतिशाश्लाघितव्या
तृच्
प्रतिशाश्लाघिता - प्रतिशाश्लाघित्री
ल्यप्
प्रतिशाश्लाघ्य
क्तवतुँ
प्रतिशाश्लाघितवान् - प्रतिशाश्लाघितवती
क्त
प्रतिशाश्लाघितः - प्रतिशाश्लाघिता
शतृँ
प्रतिशाश्लाघन् - प्रतिशाश्लाघती
ण्यत्
प्रतिशाश्लाघ्यः - प्रतिशाश्लाघ्या
अच्
प्रतिशाश्लाघः - प्रतिशाश्लाघा
घञ्
प्रतिशाश्लाघः
प्रतिशाश्लाघा


सनादि प्रत्ययाः

उपसर्गाः