कृदन्तरूपाणि - प्रति + श्लाघ् + णिच् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिश्लाघनम्
अनीयर्
प्रतिश्लाघनीयः - प्रतिश्लाघनीया
ण्वुल्
प्रतिश्लाघकः - प्रतिश्लाघिका
तुमुँन्
प्रतिश्लाघयितुम्
तव्य
प्रतिश्लाघयितव्यः - प्रतिश्लाघयितव्या
तृच्
प्रतिश्लाघयिता - प्रतिश्लाघयित्री
ल्यप्
प्रतिश्लाघ्य
क्तवतुँ
प्रतिश्लाघितवान् - प्रतिश्लाघितवती
क्त
प्रतिश्लाघितः - प्रतिश्लाघिता
शतृँ
प्रतिश्लाघयन् - प्रतिश्लाघयन्ती
शानच्
प्रतिश्लाघयमानः - प्रतिश्लाघयमाना
यत्
प्रतिश्लाघ्यः - प्रतिश्लाघ्या
अच्
प्रतिश्लाघः - प्रतिश्लाघा
युच्
प्रतिश्लाघना


सनादि प्रत्ययाः

उपसर्गाः