कृदन्तरूपाणि - प्रति + श्लाघ् + णिच्+सन् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशिश्लाघयिषणम्
अनीयर्
प्रतिशिश्लाघयिषणीयः - प्रतिशिश्लाघयिषणीया
ण्वुल्
प्रतिशिश्लाघयिषकः - प्रतिशिश्लाघयिषिका
तुमुँन्
प्रतिशिश्लाघयिषितुम्
तव्य
प्रतिशिश्लाघयिषितव्यः - प्रतिशिश्लाघयिषितव्या
तृच्
प्रतिशिश्लाघयिषिता - प्रतिशिश्लाघयिषित्री
ल्यप्
प्रतिशिश्लाघयिष्य
क्तवतुँ
प्रतिशिश्लाघयिषितवान् - प्रतिशिश्लाघयिषितवती
क्त
प्रतिशिश्लाघयिषितः - प्रतिशिश्लाघयिषिता
शतृँ
प्रतिशिश्लाघयिषन् - प्रतिशिश्लाघयिषन्ती
शानच्
प्रतिशिश्लाघयिषमाणः - प्रतिशिश्लाघयिषमाणा
यत्
प्रतिशिश्लाघयिष्यः - प्रतिशिश्लाघयिष्या
अच्
प्रतिशिश्लाघयिषः - प्रतिशिश्लाघयिषा
घञ्
प्रतिशिश्लाघयिषः
प्रतिशिश्लाघयिषा


सनादि प्रत्ययाः

उपसर्गाः