कृदन्तरूपाणि - प्रति + शीक् + सन् - शीकृँ सेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशिशीकिषणम्
अनीयर्
प्रतिशिशीकिषणीयः - प्रतिशिशीकिषणीया
ण्वुल्
प्रतिशिशीकिषकः - प्रतिशिशीकिषिका
तुमुँन्
प्रतिशिशीकिषितुम्
तव्य
प्रतिशिशीकिषितव्यः - प्रतिशिशीकिषितव्या
तृच्
प्रतिशिशीकिषिता - प्रतिशिशीकिषित्री
ल्यप्
प्रतिशिशीकिष्य
क्तवतुँ
प्रतिशिशीकिषितवान् - प्रतिशिशीकिषितवती
क्त
प्रतिशिशीकिषितः - प्रतिशिशीकिषिता
शानच्
प्रतिशिशीकिषमाणः - प्रतिशिशीकिषमाणा
यत्
प्रतिशिशीकिष्यः - प्रतिशिशीकिष्या
अच्
प्रतिशिशीकिषः - प्रतिशिशीकिषा
घञ्
प्रतिशिशीकिषः
प्रतिशिशीकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः