कृदन्तरूपाणि - प्रति + शीक् + णिच् - शीकृँ सेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशीकनम्
अनीयर्
प्रतिशीकनीयः - प्रतिशीकनीया
ण्वुल्
प्रतिशीककः - प्रतिशीकिका
तुमुँन्
प्रतिशीकयितुम्
तव्य
प्रतिशीकयितव्यः - प्रतिशीकयितव्या
तृच्
प्रतिशीकयिता - प्रतिशीकयित्री
ल्यप्
प्रतिशीक्य
क्तवतुँ
प्रतिशीकितवान् - प्रतिशीकितवती
क्त
प्रतिशीकितः - प्रतिशीकिता
शतृँ
प्रतिशीकयन् - प्रतिशीकयन्ती
शानच्
प्रतिशीकयमानः - प्रतिशीकयमाना
यत्
प्रतिशीक्यः - प्रतिशीक्या
अच्
प्रतिशीकः - प्रतिशीका
युच्
प्रतिशीकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः