कृदन्तरूपाणि - अनु + शीक् + णिच् - शीकृँ सेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशीकनम्
अनीयर्
अनुशीकनीयः - अनुशीकनीया
ण्वुल्
अनुशीककः - अनुशीकिका
तुमुँन्
अनुशीकयितुम्
तव्य
अनुशीकयितव्यः - अनुशीकयितव्या
तृच्
अनुशीकयिता - अनुशीकयित्री
ल्यप्
अनुशीक्य
क्तवतुँ
अनुशीकितवान् - अनुशीकितवती
क्त
अनुशीकितः - अनुशीकिता
शतृँ
अनुशीकयन् - अनुशीकयन्ती
शानच्
अनुशीकयमानः - अनुशीकयमाना
यत्
अनुशीक्यः - अनुशीक्या
अच्
अनुशीकः - अनुशीका
युच्
अनुशीकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः