कृदन्तरूपाणि - अनु + शीक् + सन् - शीकृँ सेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशिशीकिषणम्
अनीयर्
अनुशिशीकिषणीयः - अनुशिशीकिषणीया
ण्वुल्
अनुशिशीकिषकः - अनुशिशीकिषिका
तुमुँन्
अनुशिशीकिषितुम्
तव्य
अनुशिशीकिषितव्यः - अनुशिशीकिषितव्या
तृच्
अनुशिशीकिषिता - अनुशिशीकिषित्री
ल्यप्
अनुशिशीकिष्य
क्तवतुँ
अनुशिशीकिषितवान् - अनुशिशीकिषितवती
क्त
अनुशिशीकिषितः - अनुशिशीकिषिता
शानच्
अनुशिशीकिषमाणः - अनुशिशीकिषमाणा
यत्
अनुशिशीकिष्यः - अनुशिशीकिष्या
अच्
अनुशिशीकिषः - अनुशिशीकिषा
घञ्
अनुशिशीकिषः
अनुशिशीकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः