कृदन्तरूपाणि - प्रति + शीक् + णिच्+सन् - शीकृँ सेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशिशीकयिषणम्
अनीयर्
प्रतिशिशीकयिषणीयः - प्रतिशिशीकयिषणीया
ण्वुल्
प्रतिशिशीकयिषकः - प्रतिशिशीकयिषिका
तुमुँन्
प्रतिशिशीकयिषितुम्
तव्य
प्रतिशिशीकयिषितव्यः - प्रतिशिशीकयिषितव्या
तृच्
प्रतिशिशीकयिषिता - प्रतिशिशीकयिषित्री
ल्यप्
प्रतिशिशीकयिष्य
क्तवतुँ
प्रतिशिशीकयिषितवान् - प्रतिशिशीकयिषितवती
क्त
प्रतिशिशीकयिषितः - प्रतिशिशीकयिषिता
शतृँ
प्रतिशिशीकयिषन् - प्रतिशिशीकयिषन्ती
शानच्
प्रतिशिशीकयिषमाणः - प्रतिशिशीकयिषमाणा
यत्
प्रतिशिशीकयिष्यः - प्रतिशिशीकयिष्या
अच्
प्रतिशिशीकयिषः - प्रतिशिशीकयिषा
घञ्
प्रतिशिशीकयिषः
प्रतिशिशीकयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः