कृदन्तरूपाणि - प्रति + मङ्ख् - मखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमङ्खनम्
अनीयर्
प्रतिमङ्खनीयः - प्रतिमङ्खनीया
ण्वुल्
प्रतिमङ्खकः - प्रतिमङ्खिका
तुमुँन्
प्रतिमङ्खितुम्
तव्य
प्रतिमङ्खितव्यः - प्रतिमङ्खितव्या
तृच्
प्रतिमङ्खिता - प्रतिमङ्खित्री
ल्यप्
प्रतिमङ्ख्य
क्तवतुँ
प्रतिमङ्खितवान् - प्रतिमङ्खितवती
क्त
प्रतिमङ्खितः - प्रतिमङ्खिता
शतृँ
प्रतिमङ्खन् - प्रतिमङ्खन्ती
ण्यत्
प्रतिमङ्ख्यः - प्रतिमङ्ख्या
अच्
प्रतिमङ्खः - प्रतिमङ्खा
घञ्
प्रतिमङ्खः
प्रतिमङ्खा


सनादि प्रत्ययाः

उपसर्गाः