कृदन्तरूपाणि - परि + मङ्ख् - मखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमङ्खनम्
अनीयर्
परिमङ्खनीयः - परिमङ्खनीया
ण्वुल्
परिमङ्खकः - परिमङ्खिका
तुमुँन्
परिमङ्खितुम्
तव्य
परिमङ्खितव्यः - परिमङ्खितव्या
तृच्
परिमङ्खिता - परिमङ्खित्री
ल्यप्
परिमङ्ख्य
क्तवतुँ
परिमङ्खितवान् - परिमङ्खितवती
क्त
परिमङ्खितः - परिमङ्खिता
शतृँ
परिमङ्खन् - परिमङ्खन्ती
ण्यत्
परिमङ्ख्यः - परिमङ्ख्या
अच्
परिमङ्खः - परिमङ्खा
घञ्
परिमङ्खः
परिमङ्खा


सनादि प्रत्ययाः

उपसर्गाः