कृदन्तरूपाणि - नि + मङ्ख् - मखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमङ्खनम्
अनीयर्
निमङ्खनीयः - निमङ्खनीया
ण्वुल्
निमङ्खकः - निमङ्खिका
तुमुँन्
निमङ्खितुम्
तव्य
निमङ्खितव्यः - निमङ्खितव्या
तृच्
निमङ्खिता - निमङ्खित्री
ल्यप्
निमङ्ख्य
क्तवतुँ
निमङ्खितवान् - निमङ्खितवती
क्त
निमङ्खितः - निमङ्खिता
शतृँ
निमङ्खन् - निमङ्खन्ती
ण्यत्
निमङ्ख्यः - निमङ्ख्या
अच्
निमङ्खः - निमङ्खा
घञ्
निमङ्खः
निमङ्खा


सनादि प्रत्ययाः

उपसर्गाः