कृदन्तरूपाणि - पिञ्ज् + सन् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिपिञ्जिषणम्
अनीयर्
पिपिञ्जिषणीयः - पिपिञ्जिषणीया
ण्वुल्
पिपिञ्जिषकः - पिपिञ्जिषिका
तुमुँन्
पिपिञ्जिषितुम्
तव्य
पिपिञ्जिषितव्यः - पिपिञ्जिषितव्या
तृच्
पिपिञ्जिषिता - पिपिञ्जिषित्री
क्त्वा
पिपिञ्जिषित्वा
क्तवतुँ
पिपिञ्जिषितवान् - पिपिञ्जिषितवती
क्त
पिपिञ्जिषितः - पिपिञ्जिषिता
शानच्
पिपिञ्जिषमाणः - पिपिञ्जिषमाणा
यत्
पिपिञ्जिष्यः - पिपिञ्जिष्या
अच्
पिपिञ्जिषः - पिपिञ्जिषा
घञ्
पिपिञ्जिषः
पिपिञ्जिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः