कृदन्तरूपाणि - पिञ्ज् + यङ् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पेपिञ्जनम्
अनीयर्
पेपिञ्जनीयः - पेपिञ्जनीया
ण्वुल्
पेपिञ्जकः - पेपिञ्जिका
तुमुँन्
पेपिञ्जितुम्
तव्य
पेपिञ्जितव्यः - पेपिञ्जितव्या
तृच्
पेपिञ्जिता - पेपिञ्जित्री
क्त्वा
पेपिञ्जित्वा
क्तवतुँ
पेपिञ्जितवान् - पेपिञ्जितवती
क्त
पेपिञ्जितः - पेपिञ्जिता
शानच्
पेपिञ्ज्यमानः - पेपिञ्ज्यमाना
यत्
पेपिञ्ज्यः - पेपिञ्ज्या
घञ्
पेपिञ्जः
पेपिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः