कृदन्तरूपाणि - पिञ्ज् + णिच्+सन् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिपिञ्जयिषणम्
अनीयर्
पिपिञ्जयिषणीयः - पिपिञ्जयिषणीया
ण्वुल्
पिपिञ्जयिषकः - पिपिञ्जयिषिका
तुमुँन्
पिपिञ्जयिषितुम्
तव्य
पिपिञ्जयिषितव्यः - पिपिञ्जयिषितव्या
तृच्
पिपिञ्जयिषिता - पिपिञ्जयिषित्री
क्त्वा
पिपिञ्जयिषित्वा
क्तवतुँ
पिपिञ्जयिषितवान् - पिपिञ्जयिषितवती
क्त
पिपिञ्जयिषितः - पिपिञ्जयिषिता
शतृँ
पिपिञ्जयिषन् - पिपिञ्जयिषन्ती
शानच्
पिपिञ्जयिषमाणः - पिपिञ्जयिषमाणा
यत्
पिपिञ्जयिष्यः - पिपिञ्जयिष्या
अच्
पिपिञ्जयिषः - पिपिञ्जयिषा
घञ्
पिपिञ्जयिषः
पिपिञ्जयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः