कृदन्तरूपाणि - पिञ्ज् + णिच् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिञ्जनम्
अनीयर्
पिञ्जनीयः - पिञ्जनीया
ण्वुल्
पिञ्जकः - पिञ्जिका
तुमुँन्
पिञ्जयितुम्
तव्य
पिञ्जयितव्यः - पिञ्जयितव्या
तृच्
पिञ्जयिता - पिञ्जयित्री
क्त्वा
पिञ्जयित्वा
क्तवतुँ
पिञ्जितवान् - पिञ्जितवती
क्त
पिञ्जितः - पिञ्जिता
शतृँ
पिञ्जयन् - पिञ्जयन्ती
शानच्
पिञ्जयमानः - पिञ्जयमाना
यत्
पिञ्ज्यः - पिञ्ज्या
अच्
पिञ्जः - पिञ्जा
युच्
पिञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः