कृदन्तरूपाणि - परि + सञ्ज् - षञ्जँ सङ्गे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिषञ्जनम्
अनीयर्
परिषञ्जनीयः - परिषञ्जनीया
ण्वुल्
परिषञ्जकः - परिषञ्जिका
तुमुँन्
परिषङ्क्तुम्
तव्य
परिषङ्क्तव्यः - परिषङ्क्तव्या
तृच्
परिषङ्क्ता - परिषङ्क्त्री
ल्यप्
परिषज्य
क्तवतुँ
परिषक्तवान् - परिषक्तवती
क्त
परिषक्तः - परिषक्ता
शतृँ
परिषजन् - परिषजन्ती
ण्यत्
परिषङ्ग्यः - परिषङ्ग्या
अच्
परिषञ्जः - परिषञ्जा
घञ्
परिषङ्गः
क्तिन्
परिषक्तिः
परिषञ्जा


सनादि प्रत्ययाः

उपसर्गाः