कृदन्तरूपाणि - परा + सञ्ज् - षञ्जँ सङ्गे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासञ्जनम्
अनीयर्
परासञ्जनीयः - परासञ्जनीया
ण्वुल्
परासञ्जकः - परासञ्जिका
तुमुँन्
परासङ्क्तुम्
तव्य
परासङ्क्तव्यः - परासङ्क्तव्या
तृच्
परासङ्क्ता - परासङ्क्त्री
ल्यप्
परासज्य
क्तवतुँ
परासक्तवान् - परासक्तवती
क्त
परासक्तः - परासक्ता
शतृँ
परासजन् - परासजन्ती
ण्यत्
परासङ्ग्यः - परासङ्ग्या
अच्
परासञ्जः - परासञ्जा
घञ्
परासङ्गः
क्तिन्
परासक्तिः
परासञ्जा


सनादि प्रत्ययाः

उपसर्गाः