कृदन्तरूपाणि - निस् + सञ्ज् - षञ्जँ सङ्गे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसञ्जनम् / निस्सञ्जनम्
अनीयर्
निःसञ्जनीयः / निस्सञ्जनीयः - निःसञ्जनीया / निस्सञ्जनीया
ण्वुल्
निःसञ्जकः / निस्सञ्जकः - निःसञ्जिका / निस्सञ्जिका
तुमुँन्
निःसङ्क्तुम् / निस्सङ्क्तुम्
तव्य
निःसङ्क्तव्यः / निस्सङ्क्तव्यः - निःसङ्क्तव्या / निस्सङ्क्तव्या
तृच्
निःसङ्क्ता / निस्सङ्क्ता - निःसङ्क्त्री / निस्सङ्क्त्री
ल्यप्
निःसज्य / निस्सज्य
क्तवतुँ
निःसक्तवान् / निस्सक्तवान् - निःसक्तवती / निस्सक्तवती
क्त
निःसक्तः / निस्सक्तः - निःसक्ता / निस्सक्ता
शतृँ
निःसजन् / निस्सजन् - निःसजन्ती / निस्सजन्ती
ण्यत्
निःसङ्ग्यः / निस्सङ्ग्यः - निःसङ्ग्या / निस्सङ्ग्या
अच्
निःसञ्जः / निस्सञ्जः - निःसञ्जा - निस्सञ्जा
घञ्
निःसङ्गः / निस्सङ्गः
क्तिन्
निःसक्तिः / निस्सक्तिः
निःसञ्जा / निस्सञ्जा


सनादि प्रत्ययाः

उपसर्गाः