कृदन्तरूपाणि - अभि + सञ्ज् - षञ्जँ सङ्गे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिषञ्जनम्
अनीयर्
अभिषञ्जनीयः - अभिषञ्जनीया
ण्वुल्
अभिषञ्जकः - अभिषञ्जिका
तुमुँन्
अभिषङ्क्तुम्
तव्य
अभिषङ्क्तव्यः - अभिषङ्क्तव्या
तृच्
अभिषङ्क्ता - अभिषङ्क्त्री
ल्यप्
अभिषज्य
क्तवतुँ
अभिषक्तवान् - अभिषक्तवती
क्त
अभिषक्तः - अभिषक्ता
शतृँ
अभिषजन् - अभिषजन्ती
ण्यत्
अभिषङ्ग्यः - अभिषङ्ग्या
अच्
अभिषञ्जः - अभिषञ्जा
घञ्
अभिषङ्गः
क्तिन्
अभिषक्तिः
अभिषञ्जा


सनादि प्रत्ययाः

उपसर्गाः