कृदन्तरूपाणि - परि + ग्रन्थ् + णिच्+सन् - ग्रथिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिजिग्रन्थयिषणम्
अनीयर्
परिजिग्रन्थयिषणीयः - परिजिग्रन्थयिषणीया
ण्वुल्
परिजिग्रन्थयिषकः - परिजिग्रन्थयिषिका
तुमुँन्
परिजिग्रन्थयिषितुम्
तव्य
परिजिग्रन्थयिषितव्यः - परिजिग्रन्थयिषितव्या
तृच्
परिजिग्रन्थयिषिता - परिजिग्रन्थयिषित्री
ल्यप्
परिजिग्रन्थयिष्य
क्तवतुँ
परिजिग्रन्थयिषितवान् - परिजिग्रन्थयिषितवती
क्त
परिजिग्रन्थयिषितः - परिजिग्रन्थयिषिता
शतृँ
परिजिग्रन्थयिषन् - परिजिग्रन्थयिषन्ती
शानच्
परिजिग्रन्थयिषमाणः - परिजिग्रन्थयिषमाणा
यत्
परिजिग्रन्थयिष्यः - परिजिग्रन्थयिष्या
अच्
परिजिग्रन्थयिषः - परिजिग्रन्थयिषा
घञ्
परिजिग्रन्थयिषः
परिजिग्रन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः