कृदन्तरूपाणि - नि + ग्रन्थ् + णिच्+सन् - ग्रथिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निजिग्रन्थयिषणम्
अनीयर्
निजिग्रन्थयिषणीयः - निजिग्रन्थयिषणीया
ण्वुल्
निजिग्रन्थयिषकः - निजिग्रन्थयिषिका
तुमुँन्
निजिग्रन्थयिषितुम्
तव्य
निजिग्रन्थयिषितव्यः - निजिग्रन्थयिषितव्या
तृच्
निजिग्रन्थयिषिता - निजिग्रन्थयिषित्री
ल्यप्
निजिग्रन्थयिष्य
क्तवतुँ
निजिग्रन्थयिषितवान् - निजिग्रन्थयिषितवती
क्त
निजिग्रन्थयिषितः - निजिग्रन्थयिषिता
शतृँ
निजिग्रन्थयिषन् - निजिग्रन्थयिषन्ती
शानच्
निजिग्रन्थयिषमाणः - निजिग्रन्थयिषमाणा
यत्
निजिग्रन्थयिष्यः - निजिग्रन्थयिष्या
अच्
निजिग्रन्थयिषः - निजिग्रन्थयिषा
घञ्
निजिग्रन्थयिषः
निजिग्रन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः