कृदन्तरूपाणि - ग्रन्थ् + णिच्+सन् - ग्रथिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिग्रन्थयिषणम्
अनीयर्
जिग्रन्थयिषणीयः - जिग्रन्थयिषणीया
ण्वुल्
जिग्रन्थयिषकः - जिग्रन्थयिषिका
तुमुँन्
जिग्रन्थयिषितुम्
तव्य
जिग्रन्थयिषितव्यः - जिग्रन्थयिषितव्या
तृच्
जिग्रन्थयिषिता - जिग्रन्थयिषित्री
क्त्वा
जिग्रन्थयिषित्वा
क्तवतुँ
जिग्रन्थयिषितवान् - जिग्रन्थयिषितवती
क्त
जिग्रन्थयिषितः - जिग्रन्थयिषिता
शतृँ
जिग्रन्थयिषन् - जिग्रन्थयिषन्ती
शानच्
जिग्रन्थयिषमाणः - जिग्रन्थयिषमाणा
यत्
जिग्रन्थयिष्यः - जिग्रन्थयिष्या
अच्
जिग्रन्थयिषः - जिग्रन्थयिषा
घञ्
जिग्रन्थयिषः
जिग्रन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः