कृदन्तरूपाणि - परि + ग्रन्थ् + सन् - ग्रथिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिजिग्रन्थिषणम्
अनीयर्
परिजिग्रन्थिषणीयः - परिजिग्रन्थिषणीया
ण्वुल्
परिजिग्रन्थिषकः - परिजिग्रन्थिषिका
तुमुँन्
परिजिग्रन्थिषितुम्
तव्य
परिजिग्रन्थिषितव्यः - परिजिग्रन्थिषितव्या
तृच्
परिजिग्रन्थिषिता - परिजिग्रन्थिषित्री
ल्यप्
परिजिग्रन्थिष्य
क्तवतुँ
परिजिग्रन्थिषितवान् - परिजिग्रन्थिषितवती
क्त
परिजिग्रन्थिषितः - परिजिग्रन्थिषिता
शानच्
परिजिग्रन्थिषमाणः - परिजिग्रन्थिषमाणा
यत्
परिजिग्रन्थिष्यः - परिजिग्रन्थिष्या
अच्
परिजिग्रन्थिषः - परिजिग्रन्थिषा
घञ्
परिजिग्रन्थिषः
परिजिग्रन्थिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः