कृदन्तरूपाणि - परा + स्पर्ध् - स्पर्धँ सङ्घर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्पर्धनम्
अनीयर्
परास्पर्धनीयः - परास्पर्धनीया
ण्वुल्
परास्पर्धकः - परास्पर्धिका
तुमुँन्
परास्पर्धितुम्
तव्य
परास्पर्धितव्यः - परास्पर्धितव्या
तृच्
परास्पर्धिता - परास्पर्धित्री
ल्यप्
परास्पर्ध्य
क्तवतुँ
परास्पर्धितवान् - परास्पर्धितवती
क्त
परास्पर्धितः - परास्पर्धिता
शानच्
परास्पर्धमानः - परास्पर्धमाना
ण्यत्
परास्पर्ध्यः - परास्पर्ध्या
अच्
परास्पर्धः - परास्पर्धा
घञ्
परास्पर्धः
परास्पर्धा


सनादि प्रत्ययाः

उपसर्गाः