कृदन्तरूपाणि - निर् + स्पर्ध् - स्पर्धँ सङ्घर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्पर्धनम् / निःस्पर्धनम् / निस्स्पर्धनम्
अनीयर्
निस्पर्धनीयः / निःस्पर्धनीयः / निस्स्पर्धनीयः - निस्पर्धनीया / निःस्पर्धनीया / निस्स्पर्धनीया
ण्वुल्
निस्पर्धकः / निःस्पर्धकः / निस्स्पर्धकः - निस्पर्धिका / निःस्पर्धिका / निस्स्पर्धिका
तुमुँन्
निस्पर्धितुम् / निःस्पर्धितुम् / निस्स्पर्धितुम्
तव्य
निस्पर्धितव्यः / निःस्पर्धितव्यः / निस्स्पर्धितव्यः - निस्पर्धितव्या / निःस्पर्धितव्या / निस्स्पर्धितव्या
तृच्
निस्पर्धिता / निःस्पर्धिता / निस्स्पर्धिता - निस्पर्धित्री / निःस्पर्धित्री / निस्स्पर्धित्री
ल्यप्
निस्पर्ध्य / निःस्पर्ध्य / निस्स्पर्ध्य
क्तवतुँ
निस्पर्धितवान् / निःस्पर्धितवान् / निस्स्पर्धितवान् - निस्पर्धितवती / निःस्पर्धितवती / निस्स्पर्धितवती
क्त
निस्पर्धितः / निःस्पर्धितः / निस्स्पर्धितः - निस्पर्धिता / निःस्पर्धिता / निस्स्पर्धिता
शानच्
निस्पर्धमानः / निःस्पर्धमानः / निस्स्पर्धमानः - निस्पर्धमाना / निःस्पर्धमाना / निस्स्पर्धमाना
ण्यत्
निस्पर्ध्यः / निःस्पर्ध्यः / निस्स्पर्ध्यः - निस्पर्ध्या / निःस्पर्ध्या / निस्स्पर्ध्या
अच्
निस्पर्धः / निःस्पर्धः / निस्स्पर्धः - निस्पर्धा - निःस्पर्धा - निस्स्पर्धा
घञ्
निस्पर्धः / निःस्पर्धः / निस्स्पर्धः
निस्पर्धा / निःस्पर्धा / निस्स्पर्धा


सनादि प्रत्ययाः

उपसर्गाः