कृदन्तरूपाणि - परा + स्पर्ध् + यङ् - स्पर्धँ सङ्घर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापास्पर्धनम्
अनीयर्
परापास्पर्धनीयः - परापास्पर्धनीया
ण्वुल्
परापास्पर्धकः - परापास्पर्धिका
तुमुँन्
परापास्पर्धितुम्
तव्य
परापास्पर्धितव्यः - परापास्पर्धितव्या
तृच्
परापास्पर्धिता - परापास्पर्धित्री
ल्यप्
परापास्पर्ध्य
क्तवतुँ
परापास्पर्धितवान् - परापास्पर्धितवती
क्त
परापास्पर्धितः - परापास्पर्धिता
शानच्
परापास्पर्ध्यमानः - परापास्पर्ध्यमाना
यत्
परापास्पर्ध्यः - परापास्पर्ध्या
घञ्
परापास्पर्धः
परापास्पर्धा


सनादि प्रत्ययाः

उपसर्गाः