कृदन्तरूपाणि - दुर् + स्पर्ध् + यङ् - स्पर्धँ सङ्घर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पास्पर्धनम्
अनीयर्
दुष्पास्पर्धनीयः - दुष्पास्पर्धनीया
ण्वुल्
दुष्पास्पर्धकः - दुष्पास्पर्धिका
तुमुँन्
दुष्पास्पर्धितुम्
तव्य
दुष्पास्पर्धितव्यः - दुष्पास्पर्धितव्या
तृच्
दुष्पास्पर्धिता - दुष्पास्पर्धित्री
ल्यप्
दुष्पास्पर्ध्य
क्तवतुँ
दुष्पास्पर्धितवान् - दुष्पास्पर्धितवती
क्त
दुष्पास्पर्धितः - दुष्पास्पर्धिता
शानच्
दुष्पास्पर्ध्यमानः - दुष्पास्पर्ध्यमाना
यत्
दुष्पास्पर्ध्यः - दुष्पास्पर्ध्या
घञ्
दुष्पास्पर्धः
दुष्पास्पर्धा


सनादि प्रत्ययाः

उपसर्गाः