कृदन्तरूपाणि - दुस् + स्पर्ध् - स्पर्धँ सङ्घर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्पर्धनम् / दुःस्पर्धनम् / दुस्स्पर्धनम्
अनीयर्
दुस्पर्धनीयः / दुःस्पर्धनीयः / दुस्स्पर्धनीयः - दुस्पर्धनीया / दुःस्पर्धनीया / दुस्स्पर्धनीया
ण्वुल्
दुस्पर्धकः / दुःस्पर्धकः / दुस्स्पर्धकः - दुस्पर्धिका / दुःस्पर्धिका / दुस्स्पर्धिका
तुमुँन्
दुस्पर्धितुम् / दुःस्पर्धितुम् / दुस्स्पर्धितुम्
तव्य
दुस्पर्धितव्यः / दुःस्पर्धितव्यः / दुस्स्पर्धितव्यः - दुस्पर्धितव्या / दुःस्पर्धितव्या / दुस्स्पर्धितव्या
तृच्
दुस्पर्धिता / दुःस्पर्धिता / दुस्स्पर्धिता - दुस्पर्धित्री / दुःस्पर्धित्री / दुस्स्पर्धित्री
ल्यप्
दुस्पर्ध्य / दुःस्पर्ध्य / दुस्स्पर्ध्य
क्तवतुँ
दुस्पर्धितवान् / दुःस्पर्धितवान् / दुस्स्पर्धितवान् - दुस्पर्धितवती / दुःस्पर्धितवती / दुस्स्पर्धितवती
क्त
दुस्पर्धितः / दुःस्पर्धितः / दुस्स्पर्धितः - दुस्पर्धिता / दुःस्पर्धिता / दुस्स्पर्धिता
शानच्
दुस्पर्धमानः / दुःस्पर्धमानः / दुस्स्पर्धमानः - दुस्पर्धमाना / दुःस्पर्धमाना / दुस्स्पर्धमाना
ण्यत्
दुस्पर्ध्यः / दुःस्पर्ध्यः / दुस्स्पर्ध्यः - दुस्पर्ध्या / दुःस्पर्ध्या / दुस्स्पर्ध्या
अच्
दुस्पर्धः / दुःस्पर्धः / दुस्स्पर्धः - दुस्पर्धा - दुःस्पर्धा - दुस्स्पर्धा
घञ्
दुस्पर्धः / दुःस्पर्धः / दुस्स्पर्धः
दुस्पर्धा / दुःस्पर्धा / दुस्स्पर्धा


सनादि प्रत्ययाः

उपसर्गाः