कृदन्तरूपाणि - परा + वस्क् + सन् - वस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराविवस्किषणम्
अनीयर्
पराविवस्किषणीयः - पराविवस्किषणीया
ण्वुल्
पराविवस्किषकः - पराविवस्किषिका
तुमुँन्
पराविवस्किषितुम्
तव्य
पराविवस्किषितव्यः - पराविवस्किषितव्या
तृच्
पराविवस्किषिता - पराविवस्किषित्री
ल्यप्
पराविवस्किष्य
क्तवतुँ
पराविवस्किषितवान् - पराविवस्किषितवती
क्त
पराविवस्किषितः - पराविवस्किषिता
शानच्
पराविवस्किषमाणः - पराविवस्किषमाणा
यत्
पराविवस्किष्यः - पराविवस्किष्या
अच्
पराविवस्किषः - पराविवस्किषा
घञ्
पराविवस्किषः
पराविवस्किषा


सनादि प्रत्ययाः

उपसर्गाः