कृदन्तरूपाणि - उत् + वस्क् + सन् - वस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्विवस्किषणम्
अनीयर्
उद्विवस्किषणीयः - उद्विवस्किषणीया
ण्वुल्
उद्विवस्किषकः - उद्विवस्किषिका
तुमुँन्
उद्विवस्किषितुम्
तव्य
उद्विवस्किषितव्यः - उद्विवस्किषितव्या
तृच्
उद्विवस्किषिता - उद्विवस्किषित्री
ल्यप्
उद्विवस्किष्य
क्तवतुँ
उद्विवस्किषितवान् - उद्विवस्किषितवती
क्त
उद्विवस्किषितः - उद्विवस्किषिता
शानच्
उद्विवस्किषमाणः - उद्विवस्किषमाणा
यत्
उद्विवस्किष्यः - उद्विवस्किष्या
अच्
उद्विवस्किषः - उद्विवस्किषा
घञ्
उद्विवस्किषः
उद्विवस्किषा


सनादि प्रत्ययाः

उपसर्गाः