कृदन्तरूपाणि - अति + वस्क् + सन् - वस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिविवस्किषणम्
अनीयर्
अतिविवस्किषणीयः - अतिविवस्किषणीया
ण्वुल्
अतिविवस्किषकः - अतिविवस्किषिका
तुमुँन्
अतिविवस्किषितुम्
तव्य
अतिविवस्किषितव्यः - अतिविवस्किषितव्या
तृच्
अतिविवस्किषिता - अतिविवस्किषित्री
ल्यप्
अतिविवस्किष्य
क्तवतुँ
अतिविवस्किषितवान् - अतिविवस्किषितवती
क्त
अतिविवस्किषितः - अतिविवस्किषिता
शानच्
अतिविवस्किषमाणः - अतिविवस्किषमाणा
यत्
अतिविवस्किष्यः - अतिविवस्किष्या
अच्
अतिविवस्किषः - अतिविवस्किषा
घञ्
अतिविवस्किषः
अतिविवस्किषा


सनादि प्रत्ययाः

उपसर्गाः