कृदन्तरूपाणि - अप + वस्क् + सन् - वस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपविवस्किषणम्
अनीयर्
अपविवस्किषणीयः - अपविवस्किषणीया
ण्वुल्
अपविवस्किषकः - अपविवस्किषिका
तुमुँन्
अपविवस्किषितुम्
तव्य
अपविवस्किषितव्यः - अपविवस्किषितव्या
तृच्
अपविवस्किषिता - अपविवस्किषित्री
ल्यप्
अपविवस्किष्य
क्तवतुँ
अपविवस्किषितवान् - अपविवस्किषितवती
क्त
अपविवस्किषितः - अपविवस्किषिता
शानच्
अपविवस्किषमाणः - अपविवस्किषमाणा
यत्
अपविवस्किष्यः - अपविवस्किष्या
अच्
अपविवस्किषः - अपविवस्किषा
घञ्
अपविवस्किषः
अपविवस्किषा


सनादि प्रत्ययाः

उपसर्गाः