कृदन्तरूपाणि - परा + भिन्द् + णिच्+सन् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराबिभिन्दयिषणम्
अनीयर्
पराबिभिन्दयिषणीयः - पराबिभिन्दयिषणीया
ण्वुल्
पराबिभिन्दयिषकः - पराबिभिन्दयिषिका
तुमुँन्
पराबिभिन्दयिषितुम्
तव्य
पराबिभिन्दयिषितव्यः - पराबिभिन्दयिषितव्या
तृच्
पराबिभिन्दयिषिता - पराबिभिन्दयिषित्री
ल्यप्
पराबिभिन्दयिष्य
क्तवतुँ
पराबिभिन्दयिषितवान् - पराबिभिन्दयिषितवती
क्त
पराबिभिन्दयिषितः - पराबिभिन्दयिषिता
शतृँ
पराबिभिन्दयिषन् - पराबिभिन्दयिषन्ती
शानच्
पराबिभिन्दयिषमाणः - पराबिभिन्दयिषमाणा
यत्
पराबिभिन्दयिष्यः - पराबिभिन्दयिष्या
अच्
पराबिभिन्दयिषः - पराबिभिन्दयिषा
घञ्
पराबिभिन्दयिषः
पराबिभिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः