कृदन्तरूपाणि - अधि + भिन्द् + णिच्+सन् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिबिभिन्दयिषणम्
अनीयर्
अधिबिभिन्दयिषणीयः - अधिबिभिन्दयिषणीया
ण्वुल्
अधिबिभिन्दयिषकः - अधिबिभिन्दयिषिका
तुमुँन्
अधिबिभिन्दयिषितुम्
तव्य
अधिबिभिन्दयिषितव्यः - अधिबिभिन्दयिषितव्या
तृच्
अधिबिभिन्दयिषिता - अधिबिभिन्दयिषित्री
ल्यप्
अधिबिभिन्दयिष्य
क्तवतुँ
अधिबिभिन्दयिषितवान् - अधिबिभिन्दयिषितवती
क्त
अधिबिभिन्दयिषितः - अधिबिभिन्दयिषिता
शतृँ
अधिबिभिन्दयिषन् - अधिबिभिन्दयिषन्ती
शानच्
अधिबिभिन्दयिषमाणः - अधिबिभिन्दयिषमाणा
यत्
अधिबिभिन्दयिष्यः - अधिबिभिन्दयिष्या
अच्
अधिबिभिन्दयिषः - अधिबिभिन्दयिषा
घञ्
अधिबिभिन्दयिषः
अधिबिभिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः