कृदन्तरूपाणि - अधि + भिन्द् + यङ्लुक् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिबेभिन्दनम्
अनीयर्
अधिबेभिन्दनीयः - अधिबेभिन्दनीया
ण्वुल्
अधिबेभिन्दकः - अधिबेभिन्दिका
तुमुँन्
अधिबेभिन्दितुम्
तव्य
अधिबेभिन्दितव्यः - अधिबेभिन्दितव्या
तृच्
अधिबेभिन्दिता - अधिबेभिन्दित्री
ल्यप्
अधिबेभिद्य
क्तवतुँ
अधिबेभिदितवान् - अधिबेभिदितवती
क्त
अधिबेभिदितः - अधिबेभिदिता
शतृँ
अधिबेभिदन् - अधिबेभिदती
ण्यत्
अधिबेभिन्द्यः - अधिबेभिन्द्या
घञ्
अधिबेभिन्दः
अधिबेभिदः - अधिबेभिदा
अधिबेभिन्दा


सनादि प्रत्ययाः

उपसर्गाः