कृदन्तरूपाणि - भिन्द् + णिच्+सन् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिभिन्दयिषणम्
अनीयर्
बिभिन्दयिषणीयः - बिभिन्दयिषणीया
ण्वुल्
बिभिन्दयिषकः - बिभिन्दयिषिका
तुमुँन्
बिभिन्दयिषितुम्
तव्य
बिभिन्दयिषितव्यः - बिभिन्दयिषितव्या
तृच्
बिभिन्दयिषिता - बिभिन्दयिषित्री
क्त्वा
बिभिन्दयिषित्वा
क्तवतुँ
बिभिन्दयिषितवान् - बिभिन्दयिषितवती
क्त
बिभिन्दयिषितः - बिभिन्दयिषिता
शतृँ
बिभिन्दयिषन् - बिभिन्दयिषन्ती
शानच्
बिभिन्दयिषमाणः - बिभिन्दयिषमाणा
यत्
बिभिन्दयिष्यः - बिभिन्दयिष्या
अच्
बिभिन्दयिषः - बिभिन्दयिषा
घञ्
बिभिन्दयिषः
बिभिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः