कृदन्तरूपाणि - परा + भिन्द् + णिच् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभिन्दनम्
अनीयर्
पराभिन्दनीयः - पराभिन्दनीया
ण्वुल्
पराभिन्दकः - पराभिन्दिका
तुमुँन्
पराभिन्दयितुम्
तव्य
पराभिन्दयितव्यः - पराभिन्दयितव्या
तृच्
पराभिन्दयिता - पराभिन्दयित्री
ल्यप्
पराभिन्द्य
क्तवतुँ
पराभिन्दितवान् - पराभिन्दितवती
क्त
पराभिन्दितः - पराभिन्दिता
शतृँ
पराभिन्दयन् - पराभिन्दयन्ती
शानच्
पराभिन्दयमानः - पराभिन्दयमाना
यत्
पराभिन्द्यः - पराभिन्द्या
अच्
पराभिन्दः - पराभिन्दा
युच्
पराभिन्दना


सनादि प्रत्ययाः

उपसर्गाः