कृदन्तरूपाणि - निस् + भिन्द् + णिच् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भिन्दनम्
अनीयर्
निर्भिन्दनीयः - निर्भिन्दनीया
ण्वुल्
निर्भिन्दकः - निर्भिन्दिका
तुमुँन्
निर्भिन्दयितुम्
तव्य
निर्भिन्दयितव्यः - निर्भिन्दयितव्या
तृच्
निर्भिन्दयिता - निर्भिन्दयित्री
ल्यप्
निर्भिन्द्य
क्तवतुँ
निर्भिन्दितवान् - निर्भिन्दितवती
क्त
निर्भिन्दितः - निर्भिन्दिता
शतृँ
निर्भिन्दयन् - निर्भिन्दयन्ती
शानच्
निर्भिन्दयमानः - निर्भिन्दयमाना
यत्
निर्भिन्द्यः - निर्भिन्द्या
अच्
निर्भिन्दः - निर्भिन्दा
युच्
निर्भिन्दना


सनादि प्रत्ययाः

उपसर्गाः