कृदन्तरूपाणि - परा + खाद् + णिच्+सन् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचिखादयिषणम्
अनीयर्
पराचिखादयिषणीयः - पराचिखादयिषणीया
ण्वुल्
पराचिखादयिषकः - पराचिखादयिषिका
तुमुँन्
पराचिखादयिषितुम्
तव्य
पराचिखादयिषितव्यः - पराचिखादयिषितव्या
तृच्
पराचिखादयिषिता - पराचिखादयिषित्री
ल्यप्
पराचिखादयिष्य
क्तवतुँ
पराचिखादयिषितवान् - पराचिखादयिषितवती
क्त
पराचिखादयिषितः - पराचिखादयिषिता
शतृँ
पराचिखादयिषन् - पराचिखादयिषन्ती
शानच्
पराचिखादयिषमाणः - पराचिखादयिषमाणा
यत्
पराचिखादयिष्यः - पराचिखादयिष्या
अच्
पराचिखादयिषः - पराचिखादयिषा
घञ्
पराचिखादयिषः
पराचिखादयिषा


सनादि प्रत्ययाः

उपसर्गाः