कृदन्तरूपाणि - परा + खाद् + यङ् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचाखादनम्
अनीयर्
पराचाखादनीयः - पराचाखादनीया
ण्वुल्
पराचाखादकः - पराचाखादिका
तुमुँन्
पराचाखादितुम्
तव्य
पराचाखादितव्यः - पराचाखादितव्या
तृच्
पराचाखादिता - पराचाखादित्री
ल्यप्
पराचाखाद्य
क्तवतुँ
पराचाखादितवान् - पराचाखादितवती
क्त
पराचाखादितः - पराचाखादिता
शानच्
पराचाखाद्यमानः - पराचाखाद्यमाना
यत्
पराचाखाद्यः - पराचाखाद्या
घञ्
पराचाखादः
पराचाखादा


सनादि प्रत्ययाः

उपसर्गाः