कृदन्तरूपाणि - परा + खाद् + णिच् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराखादनम्
अनीयर्
पराखादनीयः - पराखादनीया
ण्वुल्
पराखादकः - पराखादिका
तुमुँन्
पराखादयितुम्
तव्य
पराखादयितव्यः - पराखादयितव्या
तृच्
पराखादयिता - पराखादयित्री
ल्यप्
पराखाद्य
क्तवतुँ
पराखादितवान् - पराखादितवती
क्त
पराखादितः - पराखादिता
शतृँ
पराखादयन् - पराखादयन्ती
शानच्
पराखादयमानः - पराखादयमाना
यत्
पराखाद्यः - पराखाद्या
अच्
पराखादः - पराखादा
युच्
पराखादना


सनादि प्रत्ययाः

उपसर्गाः