कृदन्तरूपाणि - अप + खाद् + णिच् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपखादनम्
अनीयर्
अपखादनीयः - अपखादनीया
ण्वुल्
अपखादकः - अपखादिका
तुमुँन्
अपखादयितुम्
तव्य
अपखादयितव्यः - अपखादयितव्या
तृच्
अपखादयिता - अपखादयित्री
ल्यप्
अपखाद्य
क्तवतुँ
अपखादितवान् - अपखादितवती
क्त
अपखादितः - अपखादिता
शतृँ
अपखादयन् - अपखादयन्ती
शानच्
अपखादयमानः - अपखादयमाना
यत्
अपखाद्यः - अपखाद्या
अच्
अपखादः - अपखादा
युच्
अपखादना


सनादि प्रत्ययाः

उपसर्गाः