कृदन्तरूपाणि - अप + खाद् + यङ्लुक् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचाखादनम्
अनीयर्
अपचाखादनीयः - अपचाखादनीया
ण्वुल्
अपचाखादकः - अपचाखादिका
तुमुँन्
अपचाखादितुम्
तव्य
अपचाखादितव्यः - अपचाखादितव्या
तृच्
अपचाखादिता - अपचाखादित्री
ल्यप्
अपचाखाद्य
क्तवतुँ
अपचाखादितवान् - अपचाखादितवती
क्त
अपचाखादितः - अपचाखादिता
शतृँ
अपचाखादन् - अपचाखादती
ण्यत्
अपचाखाद्यः - अपचाखाद्या
अच्
अपचाखादः - अपचाखादा
घञ्
अपचाखादः
अपचाखादा


सनादि प्रत्ययाः

उपसर्गाः