कृदन्तरूपाणि - अप + खाद् + णिच्+सन् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचिखादयिषणम्
अनीयर्
अपचिखादयिषणीयः - अपचिखादयिषणीया
ण्वुल्
अपचिखादयिषकः - अपचिखादयिषिका
तुमुँन्
अपचिखादयिषितुम्
तव्य
अपचिखादयिषितव्यः - अपचिखादयिषितव्या
तृच्
अपचिखादयिषिता - अपचिखादयिषित्री
ल्यप्
अपचिखादयिष्य
क्तवतुँ
अपचिखादयिषितवान् - अपचिखादयिषितवती
क्त
अपचिखादयिषितः - अपचिखादयिषिता
शतृँ
अपचिखादयिषन् - अपचिखादयिषन्ती
शानच्
अपचिखादयिषमाणः - अपचिखादयिषमाणा
यत्
अपचिखादयिष्यः - अपचिखादयिष्या
अच्
अपचिखादयिषः - अपचिखादयिषा
घञ्
अपचिखादयिषः
अपचिखादयिषा


सनादि प्रत्ययाः

उपसर्गाः