कृदन्तरूपाणि - नि + कङ्क् + यङ् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचाकङ्कनम्
अनीयर्
निचाकङ्कनीयः - निचाकङ्कनीया
ण्वुल्
निचाकङ्ककः - निचाकङ्किका
तुमुँन्
निचाकङ्कितुम्
तव्य
निचाकङ्कितव्यः - निचाकङ्कितव्या
तृच्
निचाकङ्किता - निचाकङ्कित्री
ल्यप्
निचाकङ्क्य
क्तवतुँ
निचाकङ्कितवान् - निचाकङ्कितवती
क्त
निचाकङ्कितः - निचाकङ्किता
शानच्
निचाकङ्क्यमानः - निचाकङ्क्यमाना
यत्
निचाकङ्क्यः - निचाकङ्क्या
घञ्
निचाकङ्कः
निचाकङ्का


सनादि प्रत्ययाः

उपसर्गाः