कृदन्तरूपाणि - सम् + कङ्क् + यङ् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चाकङ्कनम् / संचाकङ्कनम्
अनीयर्
सञ्चाकङ्कनीयः / संचाकङ्कनीयः - सञ्चाकङ्कनीया / संचाकङ्कनीया
ण्वुल्
सञ्चाकङ्ककः / संचाकङ्ककः - सञ्चाकङ्किका / संचाकङ्किका
तुमुँन्
सञ्चाकङ्कितुम् / संचाकङ्कितुम्
तव्य
सञ्चाकङ्कितव्यः / संचाकङ्कितव्यः - सञ्चाकङ्कितव्या / संचाकङ्कितव्या
तृच्
सञ्चाकङ्किता / संचाकङ्किता - सञ्चाकङ्कित्री / संचाकङ्कित्री
ल्यप्
सञ्चाकङ्क्य / संचाकङ्क्य
क्तवतुँ
सञ्चाकङ्कितवान् / संचाकङ्कितवान् - सञ्चाकङ्कितवती / संचाकङ्कितवती
क्त
सञ्चाकङ्कितः / संचाकङ्कितः - सञ्चाकङ्किता / संचाकङ्किता
शानच्
सञ्चाकङ्क्यमानः / संचाकङ्क्यमानः - सञ्चाकङ्क्यमाना / संचाकङ्क्यमाना
यत्
सञ्चाकङ्क्यः / संचाकङ्क्यः - सञ्चाकङ्क्या / संचाकङ्क्या
घञ्
सञ्चाकङ्कः / संचाकङ्कः
सञ्चाकङ्का / संचाकङ्का


सनादि प्रत्ययाः

उपसर्गाः