कृदन्तरूपाणि - कङ्क् + यङ् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चाकङ्कनम्
अनीयर्
चाकङ्कनीयः - चाकङ्कनीया
ण्वुल्
चाकङ्ककः - चाकङ्किका
तुमुँन्
चाकङ्कितुम्
तव्य
चाकङ्कितव्यः - चाकङ्कितव्या
तृच्
चाकङ्किता - चाकङ्कित्री
क्त्वा
चाकङ्कित्वा
क्तवतुँ
चाकङ्कितवान् - चाकङ्कितवती
क्त
चाकङ्कितः - चाकङ्किता
शानच्
चाकङ्क्यमानः - चाकङ्क्यमाना
यत्
चाकङ्क्यः - चाकङ्क्या
घञ्
चाकङ्कः
चाकङ्का


सनादि प्रत्ययाः

उपसर्गाः