कृदन्तरूपाणि - नि + इङ्ग् + णिच् - इगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीङ्गनम्
अनीयर्
नीङ्गनीयः - नीङ्गनीया
ण्वुल्
नीङ्गकः - नीङ्गिका
तुमुँन्
नीङ्गयितुम्
तव्य
नीङ्गयितव्यः - नीङ्गयितव्या
तृच्
नीङ्गयिता - नीङ्गयित्री
ल्यप्
नीङ्ग्य
क्तवतुँ
नीङ्गितवान् - नीङ्गितवती
क्त
नीङ्गितः - नीङ्गिता
शतृँ
नीङ्गयन् - नीङ्गयन्ती
शानच्
नीङ्गयमानः - नीङ्गयमाना
यत्
नीङ्ग्यः - नीङ्ग्या
अच्
नीङ्गः - नीङ्गा
युच्
नीङ्गना


सनादि प्रत्ययाः

उपसर्गाः