कृदन्तरूपाणि - अभि + इङ्ग् + णिच् - इगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभीङ्गनम्
अनीयर्
अभीङ्गनीयः - अभीङ्गनीया
ण्वुल्
अभीङ्गकः - अभीङ्गिका
तुमुँन्
अभीङ्गयितुम्
तव्य
अभीङ्गयितव्यः - अभीङ्गयितव्या
तृच्
अभीङ्गयिता - अभीङ्गयित्री
ल्यप्
अभीङ्ग्य
क्तवतुँ
अभीङ्गितवान् - अभीङ्गितवती
क्त
अभीङ्गितः - अभीङ्गिता
शतृँ
अभीङ्गयन् - अभीङ्गयन्ती
शानच्
अभीङ्गयमानः - अभीङ्गयमाना
यत्
अभीङ्ग्यः - अभीङ्ग्या
अच्
अभीङ्गः - अभीङ्गा
युच्
अभीङ्गना


सनादि प्रत्ययाः

उपसर्गाः